Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 59/ मन्त्र 3
वि॒श्वरू॑पां सु॒भगा॑म॒च्छाव॑दामि जीव॒लाम्। सा नो॑ रु॒द्रस्या॒स्तां हे॒तिं दू॒रं न॑यतु॒ गोभ्यः॑ ॥
स्वर सहित पद पाठवि॒श्वऽरू॑पाम् । सु॒ऽभगा॑म् । अ॒च्छ॒ऽआव॑दामि । जी॒व॒लाम् । सा । न॑: । रु॒द्रस्य॑ । अ॒स्ताम् । हे॒तिम् । दू॒रम् । न॒य॒तु॒ । गोभ्य॑: ॥५९.३॥
स्वर रहित मन्त्र
विश्वरूपां सुभगामच्छावदामि जीवलाम्। सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ॥
स्वर रहित पद पाठविश्वऽरूपाम् । सुऽभगाम् । अच्छऽआवदामि । जीवलाम् । सा । न: । रुद्रस्य । अस्ताम् । हेतिम् । दूरम् । नयतु । गोभ्य: ॥५९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 59; मन्त्र » 3
Translation -
I welcome the auspicious medicine which has Many colors, and which is life-giving, let it turn, the deadly Weapon of Rudra, (the diseases created) by the disturbed fire which works out in our digestion and which works out in the outer world) the plague etc. from our limbs and from our cattle’s.