Loading...
अथर्ववेद > काण्ड 6 > सूक्त 72

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 72/ मन्त्र 3
    सूक्त - अथर्वाङ्गिरा देवता - शेपोऽर्कः छन्दः - भुरिगनुष्टुप् सूक्तम् - वाजीकरण सूक्त

    याव॑द॒ङ्गीनं॒ पार॑स्वतं॒ हास्ति॑नं॒ गार्द॑भं च॒ यत्। याव॒दश्व॑स्य वा॒जिन॒स्ताव॑त्ते वर्धतां॒ पसः॑ ॥

    स्वर सहित पद पाठ

    या॒व॒त्ऽअ॒ङ्गीन॑म् । पार॑स्वतम् । हास्ति॑नम् । गार्द॑भम् । च॒ । यत् । याव॑त् । अश्व॑स्य । वा॒जिन॑: । ताव॑त् । ते॒ । व॒र्ध॒ता॒म् । पस॑: ॥७२.३॥


    स्वर रहित मन्त्र

    यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत्। यावदश्वस्य वाजिनस्तावत्ते वर्धतां पसः ॥

    स्वर रहित पद पाठ

    यावत्ऽअङ्गीनम् । पारस्वतम् । हास्तिनम् । गार्दभम् । च । यत् । यावत् । अश्वस्य । वाजिन: । तावत् । ते । वर्धताम् । पस: ॥७२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 72; मन्त्र » 3

    Translation -
    As proportionate in stature and vigor is the genital organ of pigeon according to its bodily structure, as proportional in stature and vigor is the genital organ of elephant according to his bodily structure, as proportionate in stature and vigor is the genital organ of donkey as according to his bodily structure and as proportionate in stature and vigor is the genital organ of the powerful horse in according to his bodily structure, sc proportionate in stature and vigor be your genital organ, O house-holding man ! according to your bodily structure.

    इस भाष्य को एडिट करें
    Top