Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 75/ मन्त्र 3
सूक्त - कबन्ध
देवता - इन्द्रः
छन्दः - षट्पदा जगती
सूक्तम् - सपत्नक्षयण सूक्त
एतु॑ ति॒स्रः प॑रा॒वत॒ एतु॒ पञ्च॒ जनाँ॒ अति॑। एतु॑ ति॒स्रोऽति॑ रोच॒ना यतो॒ न पुन॒राय॑ति। श॑श्व॒तीभ्यः॒ समा॑भ्यो॒ याव॒त्सूर्यो॒ अस॑द्दि॒वि ॥
स्वर सहित पद पाठएतु॑ । ति॒स्र: । प॒रा॒ऽवत॑: । एतु॑ । पञ्च॑ । जना॑न् । अति॑ । एतु॑ । ति॒स्र: । अति॑ । रो॒च॒ना । यत॑: । न । पुन॑: । आ॒ऽअय॑ति । श॒श्व॒तीभ्य॑: । समा॑भ्य: । याव॑त् । सूर्य॑: । अस॑त् । दि॒वि ॥७५.३॥
स्वर रहित मन्त्र
एतु तिस्रः परावत एतु पञ्च जनाँ अति। एतु तिस्रोऽति रोचना यतो न पुनरायति। शश्वतीभ्यः समाभ्यो यावत्सूर्यो असद्दिवि ॥
स्वर रहित पद पाठएतु । तिस्र: । पराऽवत: । एतु । पञ्च । जनान् । अति । एतु । तिस्र: । अति । रोचना । यत: । न । पुन: । आऽअयति । शश्वतीभ्य: । समाभ्य: । यावत् । सूर्य: । असत् । दिवि ॥७५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 75; मन्त्र » 3
Translation -
Let this enemy go to three distances (beyond The earth firmament and heaven), let him go beyond the five division of mankind (according to merit), let him go beyond three lights (light of the sun, light of the moon and light of the stars), whence he shall never return in all the years that are to come and as long as the sun is in heaven.