Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 80/ मन्त्र 3
सूक्त - अथर्वा
देवता - चन्द्रमाः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - अरिष्टक्षयण सूक्त
अ॒प्सु ते॒ जन्म॑ दि॒वि ते॑ स॒धस्थं॑ समु॒द्रे अ॒न्तर्म॑हि॒मा ते॑ पृथि॒व्याम्। शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ॥
स्वर सहित पद पाठअ॒प्ऽसु । ते॒ । जन्म॑ । दि॒वि । ते॒ । स॒धऽस्थ॑म् । स॒मु॒द्रे । अ॒न्त: । म॒हि॒मा । ते॒ । पृ॒थि॒व्याम् । शुन॑: । दि॒व्यस्य॑ । यत् । मह॑: । तेन॑ । ते॒ । ह॒विषा॑ । वि॒धे॒म॒ ॥८०.३॥
स्वर रहित मन्त्र
अप्सु ते जन्म दिवि ते सधस्थं समुद्रे अन्तर्महिमा ते पृथिव्याम्। शुनो दिव्यस्य यन्महस्तेना ते हविषा विधेम ॥
स्वर रहित पद पाठअप्ऽसु । ते । जन्म । दिवि । ते । सधऽस्थम् । समुद्रे । अन्त: । महिमा । ते । पृथिव्याम् । शुन: । दिव्यस्य । यत् । मह: । तेन । ते । हविषा । विधेम ॥८०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 80; मन्त्र » 3
Translation -
In the firmament is the birth of this moon, in heaven is the station and its splendor is in the ocean and on the earth, we offer oblation in the fire in its name with the corn which is the vigor of the heavenly dog-star.