Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 81/ मन्त्र 1
य॒न्तासि॒ यच्छ॑से॒ हस्ता॒वप॒ रक्षां॑सि सेधसि। प्र॒जां धनं॑ च गृह्णा॒नः प॑रिह॒स्तो अ॑भूद॒यम् ॥
स्वर सहित पद पाठय॒न्ता । अ॒सि॒ । यच्छ॑से । हस्तौ॑ । अप॑ ।रक्षां॑सि । से॒ध॒सि॒ । प्र॒ऽजाम् । धन॑म् । च॒ । गृ॒ह्णा॒न: । प॒रि॒ऽह॒स्त: । अ॒भू॒त् । अ॒यम् ॥८१.१॥
स्वर रहित मन्त्र
यन्तासि यच्छसे हस्तावप रक्षांसि सेधसि। प्रजां धनं च गृह्णानः परिहस्तो अभूदयम् ॥
स्वर रहित पद पाठयन्ता । असि । यच्छसे । हस्तौ । अप ।रक्षांसि । सेधसि । प्रऽजाम् । धनम् । च । गृह्णान: । परिऽहस्त: । अभूत् । अयम् ॥८१.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 81; मन्त्र » 1
Translation -
O grasper of hand (husband)! you are the strict adherent to the law of nature and rules of celibacy, you are grasping my hand and a extending your both hands to me as my supports, you drive away the difficulties of household life, may this my hand-grasper, O God! holding progeny and riches become happy.