Loading...
अथर्ववेद > काण्ड 6 > सूक्त 81

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 81/ मन्त्र 3
    सूक्त - अथर्वा देवता - त्वष्टा छन्दः - अनुष्टुप् सूक्तम् - गर्भाधान सूक्त

    यं प॑रिह॒स्तमबि॑भ॒रदि॑तिः पुत्रका॒म्या। त्वष्टा॒ तम॑स्या॒ आ ब॑ध्ना॒द्यथा॑ पु॒त्रं जना॑दिति॑ ॥

    स्वर सहित पद पाठ

    यम् । प॒रि॒ऽह॒स्तम् । अबि॑भ: । अदि॑ति: । पु॒त्र॒ऽका॒म्या । त्वष्टा॑ । तम् । अ॒स्यै॒ । आ । ब॒ध्ना॒त् । यथा॑ । पु॒त्रम् । जना॑त् । इति॑ ॥८१.३॥


    स्वर रहित मन्त्र

    यं परिहस्तमबिभरदितिः पुत्रकाम्या। त्वष्टा तमस्या आ बध्नाद्यथा पुत्रं जनादिति ॥

    स्वर रहित पद पाठ

    यम् । परिऽहस्तम् । अबिभ: । अदिति: । पुत्रऽकाम्या । त्वष्टा । तम् । अस्यै । आ । बध्नात् । यथा । पुत्रम् । जनात् । इति ॥८१.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 81; मन्त्र » 3

    Translation -
    Aditih, the material cause of the universe as desiring the creation of the universe accepts the creator of the universe, the efficient cause as its progenitive counter-part, so the All-creating Lord binds this man as the husband of this woman so that she may give birth to child.

    इस भाष्य को एडिट करें
    Top