Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 82/ मन्त्र 3
यस्ते॑ऽङ्कु॒शो व॑सु॒दानो॑ बृ॒हन्नि॑न्द्र हिर॒ण्ययः॑। तेना॑ जनीय॒ते जा॒यां मह्यं॑ धेहि शचीपते ॥
स्वर सहित पद पाठय: । ते॒ । अ॒ङ्कु॒श: । व॒सु॒ऽदान॑: । बृ॒हन् । इ॒न्द्र॒ । हि॒र॒ण्यय॑: । तेन॑ । ज॒नि॒ऽय॒ते । जा॒याम् । मह्य॑म् । धे॒हि॒ । श॒ची॒ऽप॒ते॒ ॥८२.३॥
स्वर रहित मन्त्र
यस्तेऽङ्कुशो वसुदानो बृहन्निन्द्र हिरण्ययः। तेना जनीयते जायां मह्यं धेहि शचीपते ॥
स्वर रहित पद पाठय: । ते । अङ्कुश: । वसुऽदान: । बृहन् । इन्द्र । हिरण्यय: । तेन । जनिऽयते । जायाम् । मह्यम् । धेहि । शचीऽपते ॥८२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 82; मन्त्र » 3
Translation -
O Almighty Divinity! Thou art the master of all powers, please let me, the desirer of wife, have a good wife through that Thy power of control and inspiration which is full of all splendor, which provides with prosperity and which is powerful.