Loading...
अथर्ववेद > काण्ड 6 > सूक्त 82

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 82/ मन्त्र 3
    सूक्त - भग देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - जायाकामना सूक्त

    यस्ते॑ऽङ्कु॒शो व॑सु॒दानो॑ बृ॒हन्नि॑न्द्र हिर॒ण्ययः॑। तेना॑ जनीय॒ते जा॒यां मह्यं॑ धेहि शचीपते ॥

    स्वर सहित पद पाठ

    य: । ते॒ । अ॒ङ्कु॒श: । व॒सु॒ऽदान॑: । बृ॒हन् । इ॒न्द्र॒ । हि॒र॒ण्यय॑: । तेन॑ । ज॒नि॒ऽय॒ते । जा॒याम् । मह्य॑म् । धे॒हि॒ । श॒ची॒ऽप॒ते॒ ॥८२.३॥


    स्वर रहित मन्त्र

    यस्तेऽङ्कुशो वसुदानो बृहन्निन्द्र हिरण्ययः। तेना जनीयते जायां मह्यं धेहि शचीपते ॥

    स्वर रहित पद पाठ

    य: । ते । अङ्कुश: । वसुऽदान: । बृहन् । इन्द्र । हिरण्यय: । तेन । जनिऽयते । जायाम् । मह्यम् । धेहि । शचीऽपते ॥८२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 82; मन्त्र » 3

    Translation -
    O Almighty Divinity! Thou art the master of all powers, please let me, the desirer of wife, have a good wife through that Thy power of control and inspiration which is full of all splendor, which provides with prosperity and which is powerful.

    इस भाष्य को एडिट करें
    Top