अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 82/ मन्त्र 3
यस्ते॑ऽङ्कु॒शो व॑सु॒दानो॑ बृ॒हन्नि॑न्द्र हिर॒ण्ययः॑। तेना॑ जनीय॒ते जा॒यां मह्यं॑ धेहि शचीपते ॥
स्वर सहित पद पाठय: । ते॒ । अ॒ङ्कु॒श: । व॒सु॒ऽदान॑: । बृ॒हन् । इ॒न्द्र॒ । हि॒र॒ण्यय॑: । तेन॑ । ज॒नि॒ऽय॒ते । जा॒याम् । मह्य॑म् । धे॒हि॒ । श॒ची॒ऽप॒ते॒ ॥८२.३॥
स्वर रहित मन्त्र
यस्तेऽङ्कुशो वसुदानो बृहन्निन्द्र हिरण्ययः। तेना जनीयते जायां मह्यं धेहि शचीपते ॥
स्वर रहित पद पाठय: । ते । अङ्कुश: । वसुऽदान: । बृहन् । इन्द्र । हिरण्यय: । तेन । जनिऽयते । जायाम् । मह्यम् । धेहि । शचीऽपते ॥८२.३॥
भाष्य भाग
हिन्दी (1)
विषय
विवाह संस्कार का उपदेशः।
पदार्थ
(इन्द्र) हे बड़े ऐश्वर्यवाले जगदीश्वर ! (यः) जो (ते) तेरा (अङ्कुशः) गणना व्यवहार [अथवा, अङ्कुश, दुष्कर्मों का दण्ड] (बृहन्) बहुत बड़ा और (हिरण्ययः) ज्योतिःस्वरूप और (वसुदानः) धन देनेवाला है। (तेन) उसी के द्वारा, (शचीपते) वाणी वा कर्म वा बुद्धि के रक्षक परमेश्वर ! (जनीयते) पत्नी की इच्छावाले (मह्यम्) मुझे (जायाम्) वीरों को उत्पन्न करनेवाली पत्नी (धेहि) दे ॥३॥
भावार्थ
परमेश्वर के उत्तम-२ गुणों को अपने में धारण करके विद्यावान् और धनवान् होकर पति पत्नी को और पत्नी पति को अपने सदृश ग्रहण करें ॥३॥ इत्यष्टमोऽनुवाकः ॥
टिप्पणी
३−(यः) (ते) तव (अङ्कुशः) सानसिवर्णसि०। उ० ४।१०७। इति अङ्क संख्याकरणे, यद्वा, अकि लक्षणे−उशच्। चितः। पा० ६।१।१६३। इत्यन्तोदात्तः। गणनाव्यवहारः। दुष्कर्मणां दण्डायास्त्रभेदः (वसुदानः) ददातेर्ल्युट्। धनदाता (बृहन्) महान् (इन्द्र) परमैश्वर्यवन् जगदीश्वर (हिरण्ययः) ऋत्व्यवास्त्व्यवास्त्व०। पा० ६।४।१७५। इति हिरण्यशब्दात् मयटि मलोपः। हिरण्यमयः। तेजोमयः (तेन) अङ्कुशेन जनीयते। सुप आत्मनः क्यच्। पा० ३।१।८। इति जनि−क्यच्, शतृ। जनिर्जाया तामात्मन इच्छते पुरुषाय (जायाम्) वीरजननीम् (मह्यम्) (धेहि) देहि। प्रयच्छ (शचीपते) शच वाचि−इन्, ङीप्। शची वाङ्नाम−निघ० १।११। कर्मनाम−२।१। प्रज्ञानाम। ३।९। वाचां कर्मणां प्रज्ञानां वा रक्षक परमेश्वर ॥
इंग्लिश (1)
Subject
Marriage Match
Meaning
Great and golden beautiful is your law and dispensation of matrimony, Indra, lord of might and glory, which brings showers of peace and plenty of wealth, honour and excellence. Under that law and discipline, O lord of love, kindness and grace, bless me with the wife I love and cherish.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
३−(यः) (ते) तव (अङ्कुशः) सानसिवर्णसि०। उ० ४।१०७। इति अङ्क संख्याकरणे, यद्वा, अकि लक्षणे−उशच्। चितः। पा० ६।१।१६३। इत्यन्तोदात्तः। गणनाव्यवहारः। दुष्कर्मणां दण्डायास्त्रभेदः (वसुदानः) ददातेर्ल्युट्। धनदाता (बृहन्) महान् (इन्द्र) परमैश्वर्यवन् जगदीश्वर (हिरण्ययः) ऋत्व्यवास्त्व्यवास्त्व०। पा० ६।४।१७५। इति हिरण्यशब्दात् मयटि मलोपः। हिरण्यमयः। तेजोमयः (तेन) अङ्कुशेन जनीयते। सुप आत्मनः क्यच्। पा० ३।१।८। इति जनि−क्यच्, शतृ। जनिर्जाया तामात्मन इच्छते पुरुषाय (जायाम्) वीरजननीम् (मह्यम्) (धेहि) देहि। प्रयच्छ (शचीपते) शच वाचि−इन्, ङीप्। शची वाङ्नाम−निघ० १।११। कर्मनाम−२।१। प्रज्ञानाम। ३।९। वाचां कर्मणां प्रज्ञानां वा रक्षक परमेश्वर ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal