Loading...
अथर्ववेद > काण्ड 6 > सूक्त 96

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 96/ मन्त्र 3
    सूक्त - भृग्वङ्गिरा देवता - सोमः छन्दः - त्रिपदा विराड्गायत्री सूक्तम् - चिकित्सा सूक्त

    यच्चक्षु॑षा॒ मन॑सा॒ यच्च॑ वा॒चोपा॑रि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑। सोम॒स्तानि॑ स्व॒धया॑ नः पुनातु ॥

    स्वर सहित पद पाठ

    यत् । चक्षु॑षा । मन॑सा । यत् । च॒ । वा॒चा । उ॒प॒ऽआ॒स्मि॒ । जाग्र॑त: । यत् । स्व॒पन्त॑: । सोम॑: । तानि॑ । स्व॒धया॑ । न॒: । पु॒ना॒तु॒ ॥९६.३॥


    स्वर रहित मन्त्र

    यच्चक्षुषा मनसा यच्च वाचोपारिम जाग्रतो यत्स्वपन्तः। सोमस्तानि स्वधया नः पुनातु ॥

    स्वर रहित पद पाठ

    यत् । चक्षुषा । मनसा । यत् । च । वाचा । उपऽआस्मि । जाग्रत: । यत् । स्वपन्त: । सोम: । तानि । स्वधया । न: । पुनातु ॥९६.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 96; मन्त्र » 3

    Translation -
    Let this moon or Soma herb cleanse us with its effective power from the oilments which we develop by overseeing, by more mental exertion, by more talking and which we develop my over sleeping and by over-walking.

    इस भाष्य को एडिट करें
    Top