Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 98/ मन्त्र 3
प्राच्या॑ दि॒शस्त्वमि॑न्द्रासि॒ राजो॒तोदी॑च्या दि॒शो वृ॑त्रहञ्छत्रु॒होसि॑। यत्र॒ यन्ति॑ स्रो॒त्यास्तज्जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑षि॒ हव्यः॑ ॥
स्वर सहित पद पाठप्राच्या॑: । दि॒श: । त्वम्। इ॒न्द्र॒ । अ॒सि॒ । राजा॑ । उ॒त । उदी॑च्या: । दि॒श: । वृ॒त्र॒ऽह॒न् । श॒त्रु॒ऽह: । अ॒सि॒ । यत्र॑ । यन्ति॑ । स्रो॒त्या: । तत् । जि॒तम् । ते॒ । द॒क्षि॒ण॒त: । वृ॒ष॒भ: ।ए॒षि॒ । हव्य॑: ॥९८.३॥
स्वर रहित मन्त्र
प्राच्या दिशस्त्वमिन्द्रासि राजोतोदीच्या दिशो वृत्रहञ्छत्रुहोसि। यत्र यन्ति स्रोत्यास्तज्जितं ते दक्षिणतो वृषभ एषि हव्यः ॥
स्वर रहित पद पाठप्राच्या: । दिश: । त्वम्। इन्द्र । असि । राजा । उत । उदीच्या: । दिश: । वृत्रऽहन् । शत्रुऽह: । असि । यत्र । यन्ति । स्रोत्या: । तत् । जितम् । ते । दक्षिणत: । वृषभ: ।एषि । हव्य: ॥९८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 98; मन्त्र » 3
Translation -
O Omnipotent Lord! Thou rulest over the eastern and northern regions, O destroyer of evils! Thou art deprived of foes. O Lord! Thou hast under Thy control the regions where the rivers flow and almighty and worshipped Thou standest by my right to help and rescue me.