Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 101/ मन्त्र 1
सूक्त - यम
देवता - दुःष्वप्ननाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दुःस्वप्न नाशन
यत्स्वप्ने॒ अन्न॑म॒श्नामि॒ न प्रा॒तर॑धिग॒म्यते॑। सर्वं॒ तद॑स्तु मे शि॒वं न॒हि तद्दृ॒ष्यते॒ दिवा॑ ॥
स्वर सहित पद पाठयत् । स्वप्ने॑ । अन्न॑म् । अ॒श्नामि॑ । न । प्रा॒त: । अ॒धि॒ऽग॒म्यते॑ । सर्व॑म् । तत् । अ॒स्तु॒ । मे॒ । शि॒वम् । न॒हि । तत् । दृ॒श्यते॑ । दिवा॑ ॥१०६.१॥
स्वर रहित मन्त्र
यत्स्वप्ने अन्नमश्नामि न प्रातरधिगम्यते। सर्वं तदस्तु मे शिवं नहि तद्दृष्यते दिवा ॥
स्वर रहित पद पाठयत् । स्वप्ने । अन्नम् । अश्नामि । न । प्रात: । अधिऽगम्यते । सर्वम् । तत् । अस्तु । मे । शिवम् । नहि । तत् । दृश्यते । दिवा ॥१०६.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 101; मन्त्र » 1
Translation -
Whatever food I eat in dream or whatever objects I hunt through my organs, is not perceived in rising from dream. Let all this do not agonize me, as that is not perceived in the day or waking phase.