Loading...
अथर्ववेद > काण्ड 7 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 17/ मन्त्र 2
    सूक्त - भृगुः देवता - सविता छन्दः - अनुष्टुप् सूक्तम् - द्रविणार्थप्रार्थना सूक्त

    धा॒ता द॑धातु दा॒शुषे॒ प्राचीं॑ जी॒वातु॒मक्षि॑ताम्। व॒यं दे॒वस्य॑ धीमहि सुम॒तिं वि॒श्वरा॑धसः ॥

    स्वर सहित पद पाठ

    धा॒ता । द॒धा॒तु॒ । दा॒शुषे॑ । प्राची॑म् । जी॒वातु॑म् । अक्षि॑ताम् । व॒यम् । दे॒वस्य॑ । धी॒म॒हि॒ । सु॒ऽम॒तिम् । वि॒श्वऽरा॑धस: ॥१८.२॥


    स्वर रहित मन्त्र

    धाता दधातु दाशुषे प्राचीं जीवातुमक्षिताम्। वयं देवस्य धीमहि सुमतिं विश्वराधसः ॥

    स्वर रहित पद पाठ

    धाता । दधातु । दाशुषे । प्राचीम् । जीवातुम् । अक्षिताम् । वयम् । देवस्य । धीमहि । सुऽमतिम् । विश्वऽराधस: ॥१८.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 17; मन्त्र » 2

    Translation -
    May the ordainer of the world give to munificent man praise-worthy immortal life and may we obtain the wisdom of Divinity who is possessor of all powers and virtues.

    इस भाष्य को एडिट करें
    Top