Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 17/ मन्त्र 2
सूक्त - भृगुः
देवता - सविता
छन्दः - अनुष्टुप्
सूक्तम् - द्रविणार्थप्रार्थना सूक्त
धा॒ता द॑धातु दा॒शुषे॒ प्राचीं॑ जी॒वातु॒मक्षि॑ताम्। व॒यं दे॒वस्य॑ धीमहि सुम॒तिं वि॒श्वरा॑धसः ॥
स्वर सहित पद पाठधा॒ता । द॒धा॒तु॒ । दा॒शुषे॑ । प्राची॑म् । जी॒वातु॑म् । अक्षि॑ताम् । व॒यम् । दे॒वस्य॑ । धी॒म॒हि॒ । सु॒ऽम॒तिम् । वि॒श्वऽरा॑धस: ॥१८.२॥
स्वर रहित मन्त्र
धाता दधातु दाशुषे प्राचीं जीवातुमक्षिताम्। वयं देवस्य धीमहि सुमतिं विश्वराधसः ॥
स्वर रहित पद पाठधाता । दधातु । दाशुषे । प्राचीम् । जीवातुम् । अक्षिताम् । वयम् । देवस्य । धीमहि । सुऽमतिम् । विश्वऽराधस: ॥१८.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 17; मन्त्र » 2
Translation -
May the ordainer of the world give to munificent man praise-worthy immortal life and may we obtain the wisdom of Divinity who is possessor of all powers and virtues.