Loading...
अथर्ववेद > काण्ड 7 > सूक्त 27

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 27/ मन्त्र 1
    सूक्त - मेधातिथिः देवता - इडा छन्दः - त्रिष्टुप् सूक्तम् - इडा सूक्त

    इडै॒वास्माँ अनु॑ वस्तां व्र॒तेन॒ यस्याः॑ प॒दे पु॒नते॑ देव॒यन्तः॑। घृ॒तप॑दी॒ शक्व॑री॒ सोम॑पृ॒ष्ठोप॑ य॒ज्ञम॑स्थित वैश्वदे॒वी ॥

    स्वर सहित पद पाठ

    इडा॑ । ए॒व । अ॒स्मान् । अनु॑ । व॒स्ता॒म् । व्र॒तेन॑ । यस्या॑: । प॒दे । पु॒नते॑ । दे॒व॒ऽयन्त॑: । घृ॒तऽप॑दी । शक्व॑री । सोम॑ऽपृष्ठा । उप॑ । य॒ज्ञम् । अ॒स्थि॒त॒ । वै॒श्व॒ऽदे॒वी ॥२८.१॥


    स्वर रहित मन्त्र

    इडैवास्माँ अनु वस्तां व्रतेन यस्याः पदे पुनते देवयन्तः। घृतपदी शक्वरी सोमपृष्ठोप यज्ञमस्थित वैश्वदेवी ॥

    स्वर रहित पद पाठ

    इडा । एव । अस्मान् । अनु । वस्ताम् । व्रतेन । यस्या: । पदे । पुनते । देवऽयन्त: । घृतऽपदी । शक्वरी । सोमऽपृष्ठा । उप । यज्ञम् । अस्थित । वैश्वऽदेवी ॥२८.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 27; मन्त्र » 1

    Translation -
    Let even the intelligence in attainment of which the persons desiring noble qualities and acts make them purged and pure make us celebrated with knowledge and action. It is full of light, it is mighty, consciousness is its basic ground and it is the light concerned with all the mental activities. Let it remain with me in my ventures of thoughts and deeds,

    इस भाष्य को एडिट करें
    Top