Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 28/ मन्त्र 1
वे॒दः स्व॒स्तिर्द्रु॑घ॒णः स्व॒स्तिः प॑र॒शुर्वेदिः॑ पर॒शुर्नः॑ स्व॒स्ति। ह॑वि॒ष्कृतो॑ यज्ञिया य॒ज्ञका॑मास्ते दे॒वासो॑ य॒ज्ञमि॒मं जु॑षन्ताम् ॥
स्वर सहित पद पाठवे॒द: । स्व॒स्ति: । द्रु॒ऽघ॒न: । स्व॒स्ति: । प॒र॒शु: । वेदि॑: । प॒र॒शु: । न॒: । स्व॒स्ति । ह॒वि॒:ऽकृत॑: । य॒ज्ञिया॑: । य॒ज्ञऽका॑मा: । ते । दे॒वास॑: । य॒ज्ञम् । इ॒मम् । जु॒ष॒न्ता॒म् ॥२९.१॥
स्वर रहित मन्त्र
वेदः स्वस्तिर्द्रुघणः स्वस्तिः परशुर्वेदिः परशुर्नः स्वस्ति। हविष्कृतो यज्ञिया यज्ञकामास्ते देवासो यज्ञमिमं जुषन्ताम् ॥
स्वर रहित पद पाठवेद: । स्वस्ति: । द्रुऽघन: । स्वस्ति: । परशु: । वेदि: । परशु: । न: । स्वस्ति । हवि:ऽकृत: । यज्ञिया: । यज्ञऽकामा: । ते । देवास: । यज्ञम् । इमम् । जुषन्ताम् ॥२९.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 28; मन्त्र » 1
Translation -
Let the shoot of Kusha-grass be for our benefit, let the mace be for our advantage, let the Vedi of yajnas bring us prosperity and let the hatchet be for our good in the yajnas, let learned men desiring the accomplishment of yajnas, wedded with the intentions of performing yajnas and engaged in preparing yajna-samagri use to perform this yajna.