Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 35/ मन्त्र 3
सूक्त - अथर्वा
देवता - जातवेदाः
छन्दः - त्रिष्टुप्
सूक्तम् - सपत्नीनाशन सूक्त
परं॒ योने॒रव॑रं ते कृणोमि॒ मा त्वा॑ प्र॒जाभि भू॒न्मोत सूनुः॑। अ॒स्वं त्वाप्र॑जसं कृणो॒म्यश्मा॑नं ते अपि॒धानं॑ कृणोमि ॥
स्वर सहित पद पाठपर॑म् । योने॑: । अव॑रम् । ते॒ । कृ॒णो॒मि॒ । मा । त्वा॒ । प्र॒ऽजा । अ॒भि । भू॒त् । मा । उ॒त । सूनु॑: । अ॒स्व᳡म् । त्वा॒ । अप्र॑जसम् । कृ॒णो॒मि॒ । अश्मा॑नम् । ते॒ । अ॒पि॒ऽधान॑म् । कृ॒णो॒मि॒ ॥३६.३॥
स्वर रहित मन्त्र
परं योनेरवरं ते कृणोमि मा त्वा प्रजाभि भून्मोत सूनुः। अस्वं त्वाप्रजसं कृणोम्यश्मानं ते अपिधानं कृणोमि ॥
स्वर रहित पद पाठपरम् । योने: । अवरम् । ते । कृणोमि । मा । त्वा । प्रऽजा । अभि । भूत् । मा । उत । सूनु: । अस्वम् । त्वा । अप्रजसम् । कृणोमि । अश्मानम् । ते । अपिऽधानम् । कृणोमि ॥३६.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 35; मन्त्र » 3
Translation -
I, the representative of the subject make your high rank a little lower but in spite of that the subject, or the son of yours cannot lower your position. I make you wise and unassailable. I guard you with the cover of stone—(I guard you in the fort of stone).