Loading...
अथर्ववेद > काण्ड 7 > सूक्त 41

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 41/ मन्त्र 2
    सूक्त - प्रस्कण्वः देवता - श्येनः छन्दः - त्रिष्टुप् सूक्तम् - सुपर्ण सूक्त

    श्ये॒नो नृ॒चक्षा॑ दि॒व्यः सु॑प॒र्णः स॒हस्र॑पाच्छ॒तयो॑निर्वयो॒धाः। स नो॒ नि य॑च्छा॒द्वसु॒ यत्परा॑भृतम॒स्माक॑मस्तु पि॒तृषु॑ स्व॒धाव॑त् ॥

    स्वर सहित पद पाठ

    श्ये॒न: । नृ॒ऽचक्षा॑: । दि॒व्य: । सु॒ऽप॒र्ण: । स॒हस्र॑ऽपात् । श॒तऽयो॑नि: । व॒य॒:ऽधा: । स । न॒: । नि । य॒च्छा॒त् । वसु॑ । यत् । परा॑ऽभृतम् । अ॒स्माक॑म् । अ॒स्तु॒ । पि॒तृषु॑ । स्व॒धाऽव॑त् ॥४२.२॥


    स्वर रहित मन्त्र

    श्येनो नृचक्षा दिव्यः सुपर्णः सहस्रपाच्छतयोनिर्वयोधाः। स नो नि यच्छाद्वसु यत्पराभृतमस्माकमस्तु पितृषु स्वधावत् ॥

    स्वर रहित पद पाठ

    श्येन: । नृऽचक्षा: । दिव्य: । सुऽपर्ण: । सहस्रऽपात् । शतऽयोनि: । वय:ऽधा: । स । न: । नि । यच्छात् । वसु । यत् । पराऽभृतम् । अस्माकम् । अस्तु । पितृषु । स्वधाऽवत् ॥४२.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 41; मन्त्र » 2

    Translation -
    Let that sun which possesses sharp and swift rays, which is observed by men, which is celestial, which has nice light and luster, which has thousands of rays and is the cause of multifarious operations and which gives long life to us, give us the wealth (the water, moister etc) which was taken from us and let it be rich in food among our father, mother and grandfather and grand-mother who are alive.

    इस भाष्य को एडिट करें
    Top