अथर्ववेद - काण्ड 7/ सूक्त 50/ मन्त्र 5
अजै॑षं त्वा॒ संलि॑खित॒मजै॑षमु॒त सं॒रुध॑म्। अविं॒ वृको॒ यथा॒ मथ॑दे॒वा म॑थ्नामि ते कृ॒तम् ॥
स्वर सहित पद पाठअजैषम् । त्वा । सम्ऽलिखितम् । अजैषम् । उत । सम्ऽरुधम् । अविम् । वृक:। यथा । मथत् । एव । मथ्नामि । ते । कृतम् ॥५२.५॥
स्वर रहित मन्त्र
अजैषं त्वा संलिखितमजैषमुत संरुधम्। अविं वृको यथा मथदेवा मथ्नामि ते कृतम् ॥
स्वर रहित पद पाठअजैषम् । त्वा । सम्ऽलिखितम् । अजैषम् । उत । सम्ऽरुधम् । अविम् । वृक:। यथा । मथत् । एव । मथ्नामि । ते । कृतम् ॥५२.५॥
अथर्ववेद - काण्ड » 7; सूक्त » 50; मन्त्र » 5
Translation -
O enemy! I have completely conquered you like a paper-scrawl, I have conquered you like a Captive, I tear your stake away as a wolf tears and rends a sheep.