Loading...
अथर्ववेद > काण्ड 7 > सूक्त 50

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 50/ मन्त्र 2
    सूक्त - अङ्गिराः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - विजय सूक्त

    तु॒राणा॒मतु॑राणां वि॒शामव॑र्जुषीणाम्। स॒मैतु॑ वि॒श्वतो॒ भगो॑ अन्तर्ह॒स्तं कृ॒तं मम॑ ॥

    स्वर सहित पद पाठ

    तु॒राणा॑म् । अतु॑राणाम् । वि॒शाम् । अव॑र्जुषीणाम् । स॒म्ऽऐतु॑ । वि॒श्वत॑: । भग॑: । अ॒न्त॒:ऽह॒स्तम् । कृ॒तम् । मम॑ ॥५२.२॥


    स्वर रहित मन्त्र

    तुराणामतुराणां विशामवर्जुषीणाम्। समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम ॥

    स्वर रहित पद पाठ

    तुराणाम् । अतुराणाम् । विशाम् । अवर्जुषीणाम् । सम्ऽऐतु । विश्वत: । भग: । अन्त:ऽहस्तम् । कृतम् । मम ॥५२.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 50; मन्त्र » 2
    Top