Loading...
अथर्ववेद > काण्ड 7 > सूक्त 53

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - आयुः, बृहस्पतिः, अश्विनौ छन्दः - त्रिष्टुप् सूक्तम् - दीर्घायु सूक्त

    अ॑मुत्र॒भूया॒दधि॒ यद्य॒मस्य॒ बृह॑स्पतेर॒भिश॑स्ते॒रमु॑ञ्चः। प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॒स्मद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ॥

    स्वर सहित पद पाठ

    अ॒मु॒त्र॒ऽभूया॑त् । अधि॑ । यत् । य॒मस्य॑ । बृह॑स्पते: । अ॒भिऽश॑स्ते: । अमु॑ञ्च: । प्रति॑ । औ॒ह॒ता॒म् । अ॒श्विना॑ । मृ॒त्युम् । अ॒स्मत् ।दे॒वाना॑म् । अ॒ग्ने॒ । भि॒षजा॑ । शची॑भि: ॥५५.१॥


    स्वर रहित मन्त्र

    अमुत्रभूयादधि यद्यमस्य बृहस्पतेरभिशस्तेरमुञ्चः। प्रत्यौहतामश्विना मृत्युमस्मद्देवानामग्ने भिषजा शचीभिः ॥

    स्वर रहित पद पाठ

    अमुत्रऽभूयात् । अधि । यत् । यमस्य । बृहस्पते: । अभिऽशस्ते: । अमुञ्च: । प्रति । औहताम् । अश्विना । मृत्युम् । अस्मत् ।देवानाम् । अग्ने । भिषजा । शचीभि: ॥५५.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 1

    Translation -
    O most powerful wise! let Ashvinoau, exhaling and inhaling breaths which are the health—giving forces amongst all the forces working in the body chase the death for from us their mightily powers when you have saved me from the curse, the otherworldly torture of the yama, the Divine power who dispenses justice.

    इस भाष्य को एडिट करें
    Top