Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 54/ मन्त्र 2
सूक्त - भृगुः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - मार्गस्वस्त्य अयन सूक्त
ऋचं॒ साम॒ यदप्रा॑क्षं ह॒विरोजो॒ यजु॒र्बल॑म्। ए॒ष मा॒ तस्मा॒न्मा हिं॑सी॒द्वेदः॑ पृ॒ष्टः श॑चीपते ॥
स्वर सहित पद पाठऋच॑म् । साम॑ । यत् । अप्रा॑क्षम् । ह॒वि: । ओज॑: । यजु॑: । बल॑म् । ए॒ष: । मा॒ । तस्मा॑त् । मा । हिं॒सी॒त् । वेद॑: । पृ॒ष्ट: । श॒ची॒ऽप॒ते॒ ॥५७.१॥
स्वर रहित मन्त्र
ऋचं साम यदप्राक्षं हविरोजो यजुर्बलम्। एष मा तस्मान्मा हिंसीद्वेदः पृष्टः शचीपते ॥
स्वर रहित पद पाठऋचम् । साम । यत् । अप्राक्षम् । हवि: । ओज: । यजु: । बलम् । एष: । मा । तस्मात् । मा । हिंसीत् । वेद: । पृष्ट: । शचीऽपते ॥५७.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 54; मन्त्र » 2
Translation -
O mighty Lord! as I ask from worldly prosperity from RK, spiritual vigor from Saman, and the physical force and action from yajuh, so this Vedah, the Atharva Veda which is the fourth one that I have asked let not forsake me.