Loading...
अथर्ववेद > काण्ड 7 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 6/ मन्त्र 1
    सूक्त - अथर्वा देवता - अदितिः छन्दः - त्रिष्टुप् सूक्तम् - अदिति सूक्त

    अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः। विश्वे॑ दे॒वा अदि॑ति॒र्पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥

    स्वर सहित पद पाठ

    अदि॑ति: । द्यौ: । अदि॑ति: । अ॒न्तरि॑क्षम् । अदि॑ति: । मा॒ता । स: । पि॒ता । स । पु॒त्र: । विश्वे॑ । दे॒वा: । अदि॑ति: । पञ्च॑ । जना॑: । अदि॑ति: । जा॒तम् । अदि॑ति: । जनि॑त्वम् ॥६.१॥


    स्वर रहित मन्त्र

    अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः। विश्वे देवा अदितिर्पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥

    स्वर रहित पद पाठ

    अदिति: । द्यौ: । अदिति: । अन्तरिक्षम् । अदिति: । माता । स: । पिता । स । पुत्र: । विश्वे । देवा: । अदिति: । पञ्च । जना: । अदिति: । जातम् । अदिति: । जनित्वम् ॥६.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 6; मन्त्र » 1

    Translation -
    Aditi, the matter as material cause of the universe is heaven, Aditi is middle region, Aditi in the mother, Aditi is the father and Aditi is the sons. Aditi is all the Physical forces, Aditi is the five kinds of men classified on the basis of quality, action and culture, Aditi is whatever was ever was born and Aditi is whatever will be born.

    इस भाष्य को एडिट करें
    Top