Loading...
अथर्ववेद > काण्ड 7 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 6/ मन्त्र 2
    सूक्त - अथर्वा देवता - अदितिः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - अदिति सूक्त

    म॒हीमू॒ षु मा॒तरं॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हवामहे। तु॑विक्ष॒त्राम॒जर॑न्तीमुरू॒चीं सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् ॥

    स्वर सहित पद पाठ

    म॒हीम् । ऊं॒ इति॑ । सु । मा॒तर॑म् । सु॒ऽव्र॒ताना॑म् । ऋ॒तस्य॑ । पत्नी॑म् । अव॑से । ह॒वा॒म॒हे॒ । तु॒वि॒ऽक्ष॒त्राम् । अ॒जर॑न्तीम् । ऊ॒रू॒चीम् । सु॒ऽशर्मा॑णम् । अदि॑तिम् । सु॒ऽप्रनी॑तिम् ॥६.२॥


    स्वर रहित मन्त्र

    महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हवामहे। तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् ॥

    स्वर रहित पद पाठ

    महीम् । ऊं इति । सु । मातरम् । सुऽव्रतानाम् । ऋतस्य । पत्नीम् । अवसे । हवामहे । तुविऽक्षत्राम् । अजरन्तीम् । ऊरूचीम् । सुऽशर्माणम् । अदितिम् । सुऽप्रनीतिम् ॥६.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 6; मन्त्र » 2

    Translation -
    We pray for our safety the Unimpaired Divine Power who is adorable by all, the mother of all the virtues, the custodian of law eternal, All-power, Ever-mature, All-pervading, All-beatitude and the Ideal of all moral norms.

    इस भाष्य को एडिट करें
    Top