Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 6/ मन्त्र 2
सूक्त - अथर्वा
देवता - अदितिः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - अदिति सूक्त
म॒हीमू॒ षु मा॒तरं॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हवामहे। तु॑विक्ष॒त्राम॒जर॑न्तीमुरू॒चीं सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् ॥
स्वर सहित पद पाठम॒हीम् । ऊं॒ इति॑ । सु । मा॒तर॑म् । सु॒ऽव्र॒ताना॑म् । ऋ॒तस्य॑ । पत्नी॑म् । अव॑से । ह॒वा॒म॒हे॒ । तु॒वि॒ऽक्ष॒त्राम् । अ॒जर॑न्तीम् । ऊ॒रू॒चीम् । सु॒ऽशर्मा॑णम् । अदि॑तिम् । सु॒ऽप्रनी॑तिम् ॥६.२॥
स्वर रहित मन्त्र
महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हवामहे। तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् ॥
स्वर रहित पद पाठमहीम् । ऊं इति । सु । मातरम् । सुऽव्रतानाम् । ऋतस्य । पत्नीम् । अवसे । हवामहे । तुविऽक्षत्राम् । अजरन्तीम् । ऊरूचीम् । सुऽशर्माणम् । अदितिम् । सुऽप्रनीतिम् ॥६.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 6; मन्त्र » 2
Translation -
We pray for our safety the Unimpaired Divine Power who is adorable by all, the mother of all the virtues, the custodian of law eternal, All-power, Ever-mature, All-pervading, All-beatitude and the Ideal of all moral norms.