Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 61/ मन्त्र 1
यद॑ग्ने॒ तप॑सा॒ तप॑ उपत॒प्याम॑हे॒ तपः॑। प्रि॒याः श्रु॒तस्य॑ भूया॒स्मायु॑ष्मन्तः सुमे॒धसः॑ ॥
स्वर सहित पद पाठयत् । अ॒ग्ने॒ । तप॑सा । तप॑: । उ॒प॒ऽत॒प्याम॑हे । तप॑: । प्रि॒या: । श्रु॒तस्य॑ । भू॒या॒स्म॒ । आयु॑ष्मन्त: । सु॒ऽमे॒धस॑: ॥६३.१॥
स्वर रहित मन्त्र
यदग्ने तपसा तप उपतप्यामहे तपः। प्रियाः श्रुतस्य भूयास्मायुष्मन्तः सुमेधसः ॥
स्वर रहित पद पाठयत् । अग्ने । तपसा । तप: । उपऽतप्यामहे । तप: । प्रिया: । श्रुतस्य । भूयास्म । आयुष्मन्त: । सुऽमेधस: ॥६३.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 61; मन्त्र » 1
Translation -
O teacher! we undergo that austerity which is observed with great hardship, may we become fond of sacred knowledge, may we be wise and may we attain long life.