Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 8/ मन्त्र 1
सूक्त - उपरिबभ्रवः
देवता - बृहस्पतिः
छन्दः - त्रिष्टुप्
सूक्तम् - उपरिबभ्रव सूक्त
भ॒द्रादधि॒ श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुरए॒ता ते॑ अस्तु। अथे॒मम॒स्या वर॒ आ पृ॑थि॒व्या आ॒रेश॑त्रुं कृणुहि॒ सर्व॑वीरम् ॥
स्वर सहित पद पाठभ॒द्रात् । अधि॑ । श्रेय॑: । प्र । इ॒हि॒ । बृह॒स्पति॑: । पु॒र॒:ऽए॒ता । ते॒ । अ॒स्तु॒ । अथ॑ । इ॒मम् । अ॒स्या: । वरे॑ । आ । पृ॒थि॒व्या: । आ॒रेऽश॑त्रुम् । कृ॒णु॒हि॒ । सर्व॑ऽवीरम् ॥९.१॥
स्वर रहित मन्त्र
भद्रादधि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु। अथेममस्या वर आ पृथिव्या आरेशत्रुं कृणुहि सर्ववीरम् ॥
स्वर रहित पद पाठभद्रात् । अधि । श्रेय: । प्र । इहि । बृहस्पति: । पुर:ऽएता । ते । अस्तु । अथ । इमम् । अस्या: । वरे । आ । पृथिव्या: । आरेऽशत्रुम् । कृणुहि । सर्वऽवीरम् ॥९.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 8; मन्त्र » 1
Translation -
O man! go forward on your path from good to better. May the Lord of Vedic speech be your guide and leader. You place your spirit within the recess of heart which is the excellent part of gross body and keep it after from internal foes(passion, aversion etc) and nearer to all the encouraging virtues.