Loading...
अथर्ववेद > काण्ड 7 > सूक्त 83

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 83/ मन्त्र 2
    सूक्त - शुनःशेपः देवता - वरुणः छन्दः - पथ्यापङ्क्तिः सूक्तम् - पाशमोचन सूक्त

    धाम्नो॑धाम्नो राजन्नि॒तो व॑रुण मुञ्च नः। यदापो॑ अ॒घ्न्या इति॒ वरु॒णेति॒ यदू॑चि॒म ततो॑ वरुण मुञ्च नः ॥

    स्वर सहित पद पाठ

    धाम्न॑:ऽधाम्न: । रा॒ज॒न् । इ॒त: । व॒रु॒ण॒ । मु॒ञ्च॒ । न॒: । यत् । आप॑: । अ॒घ्न्या: । इति॑ । वरु॑ण । इति॑ । यत् । ऊ॒चि॒म । तत॑: । व॒रु॒ण॒ । मु॒ञ्च॒ । न॒: ॥८८.२॥


    स्वर रहित मन्त्र

    धाम्नोधाम्नो राजन्नितो वरुण मुञ्च नः। यदापो अघ्न्या इति वरुणेति यदूचिम ततो वरुण मुञ्च नः ॥

    स्वर रहित पद पाठ

    धाम्न:ऽधाम्न: । राजन् । इत: । वरुण । मुञ्च । न: । यत् । आप: । अघ्न्या: । इति । वरुण । इति । यत् । ऊचिम । तत: । वरुण । मुञ्च । न: ॥८८.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 83; मन्त्र » 2

    Translation -
    O All adorable Ruling Lord! Please set us free from each successive bond and tie of this world and of this body as we declare that apah, the all-pervading power of God are immortal and Varuna, the All-adorable God is the only object of our worship. O Varuna! loose my bonds of other world also.

    इस भाष्य को एडिट करें
    Top