Loading...
अथर्ववेद > काण्ड 7 > सूक्त 83

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 83/ मन्त्र 3
    सूक्त - शुनःशेपः देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - पाशमोचन सूक्त

    उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय। अधा॑ व॒यमा॑दित्य व्र॒ते त॒वाना॑गसो॒ अदि॑तये स्याम ॥

    स्वर सहित पद पाठ

    उत् । उ॒त्ऽत॒मम् । व॒रु॒ण॒ । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म॒ध्य॒मम् । श्र॒य॒थ॒ । अध॑ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव॑ । अना॑गस: । अदि॑तये । स्या॒म॒ ॥८८.३॥


    स्वर रहित मन्त्र

    उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय। अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥

    स्वर रहित पद पाठ

    उत् । उत्ऽतमम् । वरुण । पाशम् । अस्मत् । अव । अधमम् । वि । मध्यमम् । श्रयथ । अध । वयम् । आदित्य । व्रते । तव । अनागस: । अदितये । स्याम ॥८८.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 83; मन्त्र » 3

    Translation -
    O All-worshippable Lord! loosen our bond of upper category, loosen our bond of lower category and loosen our bond of middle category so that, O ordainer of Aditi, (the matter)! I obeying your laws be sinless for Aditi, the unimpaired freedom.

    इस भाष्य को एडिट करें
    Top