Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 84/ मन्त्र 3
सूक्त - भृगुः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - क्षत्रभृदग्नि सूक्त
मृ॒गो न॑ भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गम्या॒त्पर॑स्याः। सृ॒कं सं॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न्ताढि॒ वि मृधो॑ नुदस्व ॥
स्वर सहित पद पाठमृ॒ग: । न । भी॒म: । कु॒च॒र: । गि॒रि॒ऽस्था: । प॒रा॒ऽवत॑: । आ । ज॒ग॒म्या॒त् । पर॑स्या: । सृ॒कम् । स॒म्ऽशाय॑ । प॒विम् । इ॒न्द्र॒ । ति॒ग्मम् । वि । शत्रू॑न् । ता॒ढि॒ । वि । मृध॑: । नु॒द॒स्व॒ ॥८९.३॥
स्वर रहित मन्त्र
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगम्यात्परस्याः। सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताढि वि मृधो नुदस्व ॥
स्वर रहित पद पाठमृग: । न । भीम: । कुचर: । गिरिऽस्था: । पराऽवत: । आ । जगम्यात् । परस्या: । सृकम् । सम्ऽशाय । पविम् । इन्द्र । तिग्मम् । वि । शत्रून् । ताढि । वि । मृध: । नुदस्व ॥८९.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 84; मन्त्र » 3
Translation -
O King! you approach your subject from the farthest distance like a fierce wild beast roaming on the ground and mountain. O mightily one! you, whetting your deadly weapon and blade crush down the foes and scatter them who hate.