Loading...
अथर्ववेद > काण्ड 7 > सूक्त 86

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 86/ मन्त्र 1
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - त्राता इन्द्र सूक्त

    त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म्। हु॒वे नु॑ श॒क्रं पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति न॒ इन्द्रो॑ म॒घवा॑न्कृणोतु ॥

    स्वर सहित पद पाठ

    त्रा॒तार॑म् । इन्द्र॑म् । अ॒वि॒तार॑म् । इन्द्र॑म् । हवे॑ऽहवे । सु॒ऽहव॑म् । शूर॑म् । इन्द्र॑म् । हु॒वे । नु । श॒क्रम् । पु॒रु॒ऽहू॒तम् । इन्द्र॑म् । स्व॒स्ति । न॒: । इन्द्र॑: । म॒घऽवा॑न् । कृ॒णो॒तु॒ ॥९१.१॥


    स्वर रहित मन्त्र

    त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम्। हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति न इन्द्रो मघवान्कृणोतु ॥

    स्वर रहित पद पाठ

    त्रातारम् । इन्द्रम् । अवितारम् । इन्द्रम् । हवेऽहवे । सुऽहवम् । शूरम् । इन्द्रम् । हुवे । नु । शक्रम् । पुरुऽहूतम् । इन्द्रम् । स्वस्ति । न: । इन्द्र: । मघऽवान् । कृणोतु ॥९१.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 86; मन्त्र » 1

    Translation -
    I invoke Almighty God who is protector, I adore Almighty God who is rescuer, I pray Almighty God who is brave praiseworthy in our invocation, I invoke Almighty God who is the Supreme Power and worshipped by all. may Almighty God who is the master of all wealth prosper and bless us.

    इस भाष्य को एडिट करें
    Top