Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 90/ मन्त्र 1
सूक्त - अङ्गिराः
देवता - मन्त्रोक्ताः
छन्दः - गायत्री
सूक्तम् - शत्रुबलनाशन सूक्त
अपि॑ वृश्च पुराण॒वद्व्र॒तते॑रिव गुष्पि॒तम्। ओजो॑ दा॒स्यस्य॑ दम्भय ॥
स्वर सहित पद पाठअपि॑ । वृ॒श्च॒ । पु॒रा॒ण॒ऽवत् । व्र॒तते॑:ऽइव । गु॒ष्पि॒तम् । ओज॑: । दा॒सस्य॑ । द॒म्भ॒य॒ ॥९५.१॥
स्वर रहित मन्त्र
अपि वृश्च पुराणवद्व्रततेरिव गुष्पितम्। ओजो दास्यस्य दम्भय ॥
स्वर रहित पद पाठअपि । वृश्च । पुराणऽवत् । व्रतते:ऽइव । गुष्पितम् । ओज: । दासस्य । दम्भय ॥९५.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 90; मन्त्र » 1
Translation -
O King! tear as under as of old, the strength of the dacoit like the tangles of a creeping plant and demolish it.