Loading...
अथर्ववेद > काण्ड 7 > सूक्त 95

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 95/ मन्त्र 1
    सूक्त - कपिञ्जलः देवता - गृध्रौ छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    उद॑स्य श्या॒वौ वि॑थु॒रौ गृध्रौ॒ द्यामि॑व पेततुः। उ॑च्छोचनप्रशोच॒नाव॒स्योच्छोच॑नौ हृ॒दः ॥

    स्वर सहित पद पाठ

    उत् । अ॒स्य॒ । श्या॒वौ । वि॒थु॒रौ । गृध्रौ॑ । द्यामऽइ॑व । पे॒त॒तु॒: । उ॒च्छो॒च॒न॒ऽप्र॒शो॒च॒नौ । अ॒स्य । उ॒त्ऽशोच॑नौ । हृ॒द: ॥१००.१॥


    स्वर रहित मन्त्र

    उदस्य श्यावौ विथुरौ गृध्रौ द्यामिव पेततुः। उच्छोचनप्रशोचनावस्योच्छोचनौ हृदः ॥

    स्वर रहित पद पाठ

    उत् । अस्य । श्यावौ । विथुरौ । गृध्रौ । द्यामऽइव । पेततु: । उच्छोचनऽप्रशोचनौ । अस्य । उत्ऽशोचनौ । हृद: ॥१००.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 95; मन्त्र » 1

    Translation -
    This soul has in its mind two tendencies the passion and anger which are known as parchor and drier and are like the two flying and troubling vultures who soars to heavenly region. They parch and dry the conscience and heart.

    इस भाष्य को एडिट करें
    Top