Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 99/ मन्त्र 1
परि॑ स्तृणीहि॒ परि॑ धेहि॒ वेदिं॒ मा जा॒मिं मो॑षीरमु॒या शया॑नाम्। हो॑तृ॒षद॑नं॒ हरि॑तं हिर॒ण्ययं॑ नि॒ष्का ए॒ते यज॑मानस्य लो॒के ॥
स्वर सहित पद पाठपरि॑ । स्तृ॒णी॒हि॒ । परि॑ । धे॒हि॒ । वेदि॑म् । मा । जा॒मिम् । मो॒षी॒: । अ॒मु॒या । शया॑नाम् । हो॒तृ॒ऽसद॑नम् । हरि॑तम् । हि॒र॒ण्यय॑म् । नि॒ष्का: । ए॒ते । यज॑मानस्य । लो॒के ॥१०४.१॥
स्वर रहित मन्त्र
परि स्तृणीहि परि धेहि वेदिं मा जामिं मोषीरमुया शयानाम्। होतृषदनं हरितं हिरण्ययं निष्का एते यजमानस्य लोके ॥
स्वर रहित पद पाठपरि । स्तृणीहि । परि । धेहि । वेदिम् । मा । जामिम् । मोषी: । अमुया । शयानाम् । होतृऽसदनम् । हरितम् । हिरण्ययम् । निष्का: । एते । यजमानस्य । लोके ॥१०४.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 99; मन्त्र » 1
Translation -
O performer of yajna! strew Kusha-grass and spread it on the yajna vedi and do not rob this vedi who is like sleeping sister. Let the seat of the Hotar-priest be green with grass and glittered with gold and let these necklets be arranged for gift in the place of the yajmana.