Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 14
    सूक्त - अथर्वा देवता - कामः छन्दः - जगती सूक्तम् - काम सूक्त

    अस॑र्ववीरश्चरतु॒ प्रणु॑त्तो॒ द्वेष्यो॑ मि॒त्राणां॑ परिव॒र्ग्यः स्वाना॑म्। उ॒त पृ॑थि॒व्यामव॑ स्यन्ति वि॒द्युत॑ उ॒ग्रो वो॑ दे॒वः प्र मृ॑णत्स॒पत्ना॑न् ॥

    स्वर सहित पद पाठ

    अस॑र्वऽवीर: । च॒र॒तु॒ । प्रऽनु॑त्त: । द्वेष्य॑: । मि॒त्राणा॑म् । प॒रि॒ऽव॒र्ग्य᳡: । स्वाना॑म् । उ॒त । पृ॒थि॒व्याम् । अव॑ । य॒न्ति॒ । वि॒ऽद्युत॑: ।उ॒ग्र: । व॒: । दे॒व: । प्र । मृ॒ण॒त् । स॒ऽपत्ना॑न् ॥२.१४॥


    स्वर रहित मन्त्र

    असर्ववीरश्चरतु प्रणुत्तो द्वेष्यो मित्राणां परिवर्ग्यः स्वानाम्। उत पृथिव्यामव स्यन्ति विद्युत उग्रो वो देवः प्र मृणत्सपत्नान् ॥

    स्वर रहित पद पाठ

    असर्वऽवीर: । चरतु । प्रऽनुत्त: । द्वेष्य: । मित्राणाम् । परिऽवर्ग्य: । स्वानाम् । उत । पृथिव्याम् । अव । यन्ति । विऽद्युत: ।उग्र: । व: । देव: । प्र । मृणत् । सऽपत्नान् ॥२.१४॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 14

    Translation -
    Let my foe wander avoided by all bravemen, repelled detested and excommunicated by friends and his kindmen. As the lightning flashes descend on the earth so the strong mighty king destroy your foemen, O people ! .

    इस भाष्य को एडिट करें
    Top