Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 20
    सूक्त - अथर्वा देवता - कामः छन्दः - त्रिष्टुप् सूक्तम् - काम सूक्त

    याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा याव॒दापः॑ सिष्य॒दुर्याव॑द॒ग्निः। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥

    स्वर सहित पद पाठ

    याव॑ती॒ इति॑ । द्यावा॑पृथि॒वी इति॑ । व॒रि॒म्णा । याव॑त् । आप॑: । सि॒स्य॒दु: । याव॑त् । अ॒ग्नि: । तत॑: । त्वम् । अ॒सि॒ ।ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ । २.२०॥


    स्वर रहित मन्त्र

    यावती द्यावापृथिवी वरिम्णा यावदापः सिष्यदुर्यावदग्निः। ततस्त्वमसि ज्यायान्विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥

    स्वर रहित पद पाठ

    यावती इति । द्यावापृथिवी इति । वरिम्णा । यावत् । आप: । सिस्यदु: । यावत् । अग्नि: । तत: । त्वम् । असि ।ज्यायान् । विश्वहा । महान् । तस्मै । ते । काम । नम: । इत् । कृणोमि । २.२०॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 20

    Translation -
    This Kama is so wide as the space which the earth and heavenly region extensively encompass, it is as far as the waters flow and it is so extensive as the fire spreads out, it is stronger than these, it has the power of over -powering all and is great. Thus I accept this strength of Kama.

    इस भाष्य को एडिट करें
    Top