अथर्ववेद - काण्ड 15/ सूक्त 12/ मन्त्र 1
सूक्त - अध्यात्म अथवा व्रात्य
देवता - त्रिपदा गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तद्यस्यै॒वंवि॒द्वान्व्रात्य॒ उद्धृ॑तेष्व॒ग्निष्वधि॑श्रितेऽग्निहो॒त्रेऽति॑थिर्गृ॒हाना॒गच्छे॑त् ॥
स्वर सहित पद पाठतत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । उध्दृ॑तेषु । अ॒ग्निषु॑ । अधि॑ऽश्रिते । अ॒ग्नि॒ऽहो॒त्रे । अति॑थि: । गृ॒हान् । आ॒ऽगच्छे॑त् ॥१२.१॥
स्वर रहित मन्त्र
तद्यस्यैवंविद्वान्व्रात्य उद्धृतेष्वग्निष्वधिश्रितेऽग्निहोत्रेऽतिथिर्गृहानागच्छेत् ॥
स्वर रहित पद पाठतत् । यस्य । एवम् । विद्वान् । व्रात्य: । उध्दृतेषु । अग्निषु । अधिऽश्रिते । अग्निऽहोत्रे । अतिथि: । गृहान् । आऽगच्छेत् ॥१२.१॥
अथर्ववेद - काण्ड » 15; सूक्त » 12; मन्त्र » 1
भाषार्थ -
(तद्) तो (अग्निषु) गार्हपत्य-अग्नि से अग्नि के अङ्गारों को (उद्धृतेषु) उठा लाने पर, और (अग्निहोत्रे) अग्निहोत्र की सामग्री के (अधिश्रिते) वेदी पर रख देने पर (एवम्) इस प्रकार का (विद्वान्, अतिथि) विद्वान् अतिथि (यस्य) जिस गृहस्थी के (गृहान्) घरों में (आगच्छेत्) आ जाय, -