अथर्ववेद - काण्ड 15/ सूक्त 12/ मन्त्र 10
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
आ दे॒वेषु॑वृश्चते अहु॒तम॑स्य भवति ॥
स्वर सहित पद पाठआ । दे॒वेषु॑ । वृ॒श्च॒ते॒ । अ॒हु॒तम् । अ॒स्य॒ । भ॒व॒ति॒ ॥१२.१०॥
स्वर रहित मन्त्र
आ देवेषुवृश्चते अहुतमस्य भवति ॥
स्वर रहित पद पाठआ । देवेषु । वृश्चते । अहुतम् । अस्य । भवति ॥१२.१०॥
अथर्ववेद - काण्ड » 15; सूक्त » 12; मन्त्र » 10
भाषार्थ -
वह (देवेषु) विद्वत्समाज में उन के सत्संग से (आ वृश्चते) पूर्णतया अपने-आप को वञ्चित कर लेता है, और (अस्य) इस का किया अग्निहोत्र (अहुतम्, भवति) न किया हो जाता है (१०):