अथर्ववेद - काण्ड 2/ सूक्त 15/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - प्राणः, अपानः, आयुः
छन्दः - त्रिपाद्गायत्री
सूक्तम् - अभय प्राप्ति सूक्त
यथा॑ स॒त्यं चानृ॑तं च॒ न बि॑भी॒तो न रिष्य॑तः। ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥
स्वर सहित पद पाठयथा॑ । स॒त्यम् । च॒ । अनृ॑तम् । च॒ । न । बि॒भी॒त: । न । रिष्य॑त: । ए॒व । मे॒ । प्रा॒ण॒ । मा । बि॒भे॒: ॥१५.५॥
स्वर रहित मन्त्र
यथा सत्यं चानृतं च न बिभीतो न रिष्यतः। एवा मे प्राण मा बिभेः ॥
स्वर रहित पद पाठयथा । सत्यम् । च । अनृतम् । च । न । बिभीत: । न । रिष्यत: । एव । मे । प्राण । मा । बिभे: ॥१५.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 15; मन्त्र » 5
भाषार्थ -
जैसे सत्य और अनृत नहीं डरते, और नहीं हिंसित होते। इसी प्रकार हे मेरे प्राण ! तू न डर [और न हिंसित हो।]
टिप्पणी -
[सत्य और अनृत व कुरूप नहीं। अपितु सत्य है परमेश्वर और अनृत है ब्रह्माण्ड। परमेश्वर सदास्थायी है, और ब्रह्माण्ड का लय भी हो जाता है, अतः यह अनृत है, सदास्थायी नहीं।]