अथर्ववेद - काण्ड 2/ सूक्त 21/ मन्त्र 5
सूक्त - अथर्वा
देवता - सूर्यः
छन्दः - एकावसानानिचृद्विषमात्रिपाद्गायत्री
सूक्तम् - शत्रुनाशन सूक्त
सूर्य॒ यत्ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
स्वर सहित पद पाठसूर्य॑ । यत् । ते॒ । तेज॑: । तेन॑ । तम् । अ॒ते॒जस॑म् । कृ॒णु॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥२१.५॥
स्वर रहित मन्त्र
सूर्य यत्ते तेजस्तेन तमतेजसं कृणु यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥
स्वर रहित पद पाठसूर्य । यत् । ते । तेज: । तेन । तम् । अतेजसम् । कृणु । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥२१.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 21; मन्त्र » 5
भाषार्थ -
(तेजः) तेजप्रकाश। द्वेष्टा की आँखों से निज तेज का अपहरण करना, अथवा उसकी आंखों को चौंधिया देना।