अथर्ववेद - काण्ड 2/ सूक्त 22/ मन्त्र 1
सूक्त - अथर्वा
देवता - चन्द्रः
छन्दः - एकावसानानिचृद्विषमात्रिपाद्गायत्री
सूक्तम् - शत्रुनाशन सूक्त
चन्द्र॒ यत्ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
स्वर सहित पद पाठचन्द्र॑ । यत् । ते॒ । तप॑: । तेन॑ । तम् । प्रति॑ । त॒प॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥२२.१॥
स्वर रहित मन्त्र
चन्द्र यत्ते तपस्तेन तं प्रति तप यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥
स्वर रहित पद पाठचन्द्र । यत् । ते । तप: । तेन । तम् । प्रति । तप । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥२२.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 22; मन्त्र » 1
भाषार्थ -
(चन्द्र) हे चांद ! (यत् ते तपः) जो तेरा ताप है (तेन) उस द्वारा (तम् प्रति) उसे (तप) तपा, (य:) जो द्वेष्टा (अस्मान्) हमारे साथ द्वेष करता है, अतः (यम्, वयम् द्विष्मः) जिसके प्रति हम प्रेम नहीं करते ।
टिप्पणी -
[चन्द्र द्वारा चन्द्रमा अर्थात् परमेश्वर भी अभिप्रेत है (यजु० ३२।१) । परमेश्वरार्थ मुख्य है । वह निज आह्वादक तथा प्रदीप्त स्वरूप द्वारा आध्यात्मिक देवासुर संग्राम में आसुर विचारों तथा कर्मों को तपा देता है, संतप्त कर देता है। चदि आह्वादने दीप्ति च (भ्वादि)। प्राकृतिक चांद तो रात्रीकाल में अन्धकार को ही तपाता है, संतप्त करता है, हटाता है । आगामी मन्त्रों में भी परमेश्वरार्थं ही मुख्य है।]