अथर्ववेद - काण्ड 2/ सूक्त 22/ मन्त्र 3
सूक्त - अथर्वा
देवता - चन्द्रः
छन्दः - एकावसानानिचृद्विषमात्रिपाद्गायत्री
सूक्तम् - शत्रुनाशन सूक्त
चन्द्र॒ यत्ते॒ ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
स्वर सहित पद पाठचन्द्र॑ । यत् । ते॒ । अ॒र्चि: । तेन॑ । तम् । प्रति॑ । अ॒र्च॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म:॥२२.३॥
स्वर रहित मन्त्र
चन्द्र यत्ते ऽर्चिस्तेन तं प्रत्यर्च यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥
स्वर रहित पद पाठचन्द्र । यत् । ते । अर्चि: । तेन । तम् । प्रति । अर्च । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म:॥२२.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 22; मन्त्र » 3
भाषार्थ -
[प्राकृतिक चांद की अर्चि: अर्थात ज्वाला है चांद द्वारा प्रतिक्षिप्त रश्मियां; परमेश्वर के सम्बन्ध में अर्चिः अर्थात् ज्वाला है, उसकी "भासा" (यथा "तस्य भासा सर्वमिदं विभाति" (मुण्डक उपनिषद् २।२)।]