Loading...
अथर्ववेद > काण्ड 2 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 22/ मन्त्र 4
    सूक्त - अथर्वा देवता - चन्द्रः छन्दः - एकावसानानिचृद्विषमात्रिपाद्गायत्री सूक्तम् - शत्रुनाशन सूक्त

    चन्द्र॒ यत्ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥

    स्वर सहित पद पाठ

    चन्द्र॑ । यत् । ते॒ । शो॒चि: । तेन॑ । तम् । प्रति॑ । शो॒च॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥२२.४॥


    स्वर रहित मन्त्र

    चन्द्र यत्ते शोचिस्तेन तं प्रति शोच यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥

    स्वर रहित पद पाठ

    चन्द्र । यत् । ते । शोचि: । तेन । तम् । प्रति । शोच । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥२२.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 22; मन्त्र » 4

    भाषार्थ -
    [चन्द्र द्वारा परमेश्वर अभिप्रेत है, जोकि दुष्कर्मी को उसके दुष्कर्मों के फलस्वरूप में शोकान्वित करता है। प्राकृतिक चाँद में शोकान्वित करने का कोई अभिप्राय प्रतीत नहीं होता।]

    इस भाष्य को एडिट करें
    Top