अथर्ववेद - काण्ड 2/ सूक्त 23/ मन्त्र 3
सूक्त - अथर्वा
देवता - आपः
छन्दः - एकावसानासमविषमात्रिपाद्गायत्री
सूक्तम् - शत्रुनाशन सूक्त
आपो॒ यद्वो॒ऽर्चिस्तेन॒ तं प्र॑त्यर्चत॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
स्वर सहित पद पाठआप॑: । यत् । व॒: । अ॒र्चि: । तेन॑ । तम् । प्रति॑ । अ॒र्च॒त॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म:॥२३.३॥
स्वर रहित मन्त्र
आपो यद्वोऽर्चिस्तेन तं प्रत्यर्चत यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥
स्वर रहित पद पाठआप: । यत् । व: । अर्चि: । तेन । तम् । प्रति । अर्चत । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म:॥२३.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 23; मन्त्र » 3
भाषार्थ -
[परमेश्वरार्थ में अर्चिः है परमेश्वर की ज्वाला, जोकि प्रखर अग्नि रूप में देवासुर संग्राम में प्रकट होती है, आध्यात्मिक देवासुर संग्राम में आसुर विचारों और कर्मों को भस्मीभूत करने के लिए। परमेश्वर तो निज इच्छामात्र से ही नाश कर देता है आसुर विचारों और कुकर्मों का, तथापि अर्चिः पद के कारण उसके आग्नेयस्वरूप का कथन किया है। आसुर विचार और कर्म हमारे द्वेष्टा हैं, द्वेष करनेवाले हैं।]