अथर्ववेद - काण्ड 2/ सूक्त 24/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - चतुष्पदा बृहती
सूक्तम् - शत्रुनाशन सूक्त
जूर्णि॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनीः। यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त्तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥
स्वर सहित पद पाठजूर्णि॑ । पुन॑: । व॒: । य॒न्तु॒ । या॒तव॑: । पुन॑: । हे॒ति: । कि॒मी॒दि॒नी॒: । यस्य॑ । स्थ । तम् । अ॒त्त॒ । य: । व॒: । प्र॒ऽअहै॑त् । तम् । अ॒त्त॒ । स्वा । मां॒सानि॑ । अ॒त्त॒ ॥२४.५॥
स्वर रहित मन्त्र
जूर्णि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनीः। यस्य स्थ तमत्त यो वः प्राहैत्तमत्त स्वा मांसान्यत्त ॥
स्वर रहित पद पाठजूर्णि । पुन: । व: । यन्तु । यातव: । पुन: । हेति: । किमीदिनी: । यस्य । स्थ । तम् । अत्त । य: । व: । प्रऽअहैत् । तम् । अत्त । स्वा । मांसानि । अत्त ॥२४.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 24; मन्त्र » 5
भाषार्थ -
[जूर्णिः= जूरी हिंसावयोहान्योः (दिवादिः), हिंसार्थ अभिप्रेत है । जूर्णि है हिंस्र सेना, शत्रु राजा द्वारा भेजी हुई। जुर्णि स्त्रीलिङ्ग सम्बुद्ध्यन्त पद है। जूर्णि:=जूरी + क्तः+ ङीष् (कृदिकारादक्तिनः इति), ततः ह्रस्वत्वम् (अम्बार्थनद्योर्ह्रस्वः इति)। शेष अर्थ, पूर्ववत्।]