अथर्ववेद - काण्ड 2/ सूक्त 31/ मन्त्र 4
सूक्त - काण्वः
देवता - मही अथवा चन्द्रमाः
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - कृमिजम्भन सूक्त
अन्वा॑न्त्र्यं॒ शीर्ष॒ण्य॑१मथो॒ पार्ष्टे॑यं॒ क्रिमी॑न्। अ॑वस्क॒वं व्य॑ध्व॒रं क्रिमी॒न्वच॑सा जम्भयामसि ॥
स्वर सहित पद पाठअनु॑ऽआन्त्र्यम् । शी॒र्ष॒ण्य॑म् । अथो॒ इति॑ । पार्ष्टे॑यम् । क्रिमी॑न् । अ॒व॒स्क॒वम्। वि॒ऽअ॒ध्व॒रम् । क्रिमी॑न् । वच॑सा । ज॒म्भ॒या॒म॒सि॒ ॥३१.४॥
स्वर रहित मन्त्र
अन्वान्त्र्यं शीर्षण्य१मथो पार्ष्टेयं क्रिमीन्। अवस्कवं व्यध्वरं क्रिमीन्वचसा जम्भयामसि ॥
स्वर रहित पद पाठअनुऽआन्त्र्यम् । शीर्षण्यम् । अथो इति । पार्ष्टेयम् । क्रिमीन् । अवस्कवम्। विऽअध्वरम् । क्रिमीन् । वचसा । जम्भयामसि ॥३१.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 31; मन्त्र » 4
भाषार्थ -
(अन्वान्त्र्यम्) छोटी और बड़ी आन्तों१ के, (शीर्षण्यम्) सिर के, (अथो) और (पार्ष्टेयम्२) छाती अर्थात् फुफुस के, (क्रिमीन्) क्रिमियों को, (अवस्कवम् ) शरीर में अन्तःप्रवेश करके वर्तमान, (व्यध्वरम्) तथा शरीर के विविध मार्गों में वर्तमान (क्रिमीन्) क्रिमियों को (वचसा) वैदिक वचनों के अनुसार (जम्भयामसि) हम [वैद्य] नष्ट करते हैं।
टिप्पणी -
[अवस्कवम्= अवाक् गमनस्वभावम्, अन्तः प्रविश्य वर्तमानम् (सायण)। शोर्षण्यम्= सिर में वर्तमान सम्भवतः जूएँ अथवा सिर के भीतर के भाग में अर्थात् मस्तिष्क में वर्तमान।] [१. लम्बी आंतें तथा मोटी (कोलोम)। २. पृष्टि अर्थात् पसलियों सम्बन्धी।]