अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 31/ मन्त्र 4
ऋषिः - काण्वः
देवता - मही अथवा चन्द्रमाः
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - कृमिजम्भन सूक्त
81
अन्वा॑न्त्र्यं॒ शीर्ष॒ण्य॑१मथो॒ पार्ष्टे॑यं॒ क्रिमी॑न्। अ॑वस्क॒वं व्य॑ध्व॒रं क्रिमी॒न्वच॑सा जम्भयामसि ॥
स्वर सहित पद पाठअनु॑ऽआन्त्र्यम् । शी॒र्ष॒ण्य॑म् । अथो॒ इति॑ । पार्ष्टे॑यम् । क्रिमी॑न् । अ॒व॒स्क॒वम्। वि॒ऽअ॒ध्व॒रम् । क्रिमी॑न् । वच॑सा । ज॒म्भ॒या॒म॒सि॒ ॥३१.४॥
स्वर रहित मन्त्र
अन्वान्त्र्यं शीर्षण्य१मथो पार्ष्टेयं क्रिमीन्। अवस्कवं व्यध्वरं क्रिमीन्वचसा जम्भयामसि ॥
स्वर रहित पद पाठअनुऽआन्त्र्यम् । शीर्षण्यम् । अथो इति । पार्ष्टेयम् । क्रिमीन् । अवस्कवम्। विऽअध्वरम् । क्रिमीन् । वचसा । जम्भयामसि ॥३१.४॥
भाष्य भाग
हिन्दी (4)
विषय
छोटे-छोटे दोषों का भी नाश करे।
पदार्थ
(अन्वान्त्र्यम्) आँतों में के (शीर्षण्यम्) शिर पर वा शिर में के (अथो=अथ–उ) और भी (पार्ष्टेयम्) पसलियों में के (क्रिमीन्) इन सब कीड़ों को, (अवस्कवम्) नीचे-नीचे रेंगनेवाले [जैसे दद्रु क्रिमि] और (व्यध्वरम्) छेद करनेवाले वा पीड़ा देनेवाले, वा यज्ञ के विरोधी (क्रिमीन्) इन सब कीड़ों को (वचसा) बात मात्र से (जम्भयामसि=०–मः) हम नाश करें ॥४॥
भावार्थ
मन्त्र १ और २ के समान है ॥४॥ सायणभाष्य में (पार्ष्टेयम्) के स्थान पर [पार्ष्णेयम्] है ॥
टिप्पणी
४–अन्वान्त्र्यम्। भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च। उ० ४।१६०। इति अम गतौ, यद्वा, अति बन्धने–ष्ट्रन्, धातोर्वृद्धिश्च। अन्त्यते बध्यते देहोऽनेनेति आन्त्रं देहबन्धको नाडीभेदः। शरीरावयवाच्च। पा० ४।३।५५। इति भवे यत्। अनुक्रमेण आन्त्रेषु भवम्। शीर्षण्यम्। शरीरावयवाच्च पा० ४।३।५५। इति शिरस्–यत्। ये च तद्धिते। पा० ६।१।६१। इति शीर्षन् आदेशः। शिरसि भवम्। पार्ष्टेयम्। क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति पृषु सेके–क्तिच्। इति पृष्टिः–अ० २।७।५। ततो ढञ्। आयनेयीनीयियः०। पा० ७।१।२। इति ढस्य एयादेशः। पृष्टिषु पार्श्वावयवेषु–भवम्। अवस्कवम्। अव+स्कुञ् आप्लावने “कूदना”–पचाद्यच्। अवाग्गमनस्वभावम्। अन्तरन्तः प्रविश्य वर्त्तमानम्। व्यध्वरम्। उपसर्गादध्वनः। पा० ५।४।८५। इति वि+अध्वन्–अच् प्रत्ययः, प्रादिसमासः। रो मत्वर्थीयः। विरुद्धमार्गयुक्तम्। कुपथगामिनम्। स्थेशभासपिसकसो वरच्। पा० ३।२।१७५। इति व्यध ताडने–वरच्। चितः। पा० ६।१।१६३। इति चिति प्रत्यये अन्त उदात्तः। व्याधम्। ताडकम्। पीडकम्। अथवा। ध्वरति=हन्ति–निघ० ३।१७। पुंसि संज्ञायां घः प्रायेण। पा० ३।३।११८। इति घ। वि विरोधे+ अध्वरा, अहिंसा। अहिंसाविरोधिनम्। हिंसावर्धकम्। शरीरमांसभक्षकम्। अयं शब्दः सर्वत्रान्तोदात्तः। अन्यद् व्याख्यातं म० २ ॥
विषय
विविध रोगकृमि
पदार्थ
१. (अन्वान्त्रयम्) = क्रमशः आँतो में फैलते जानेवाले कृमियों को (शीर्षण्यम्) = सिर में विकार के कारणभूत कृमियों को (अथ उ) = और निश्चय से (पायम्) = [पृष्टिषु पावियवेषु भवम्] पसलियों में होनेवाले (क्रिमीन) = रोगकृमियों को (वचसा) = वचा ओषधि के प्रयोग से (जम्भयामसि) = हम नष्ट करते हैं। २. (अवस्कवम्) = [अव+स्कुञ् आप्नवणे] नीचे की ओर के स्वभावबाले-अन्दर और अन्दर प्रवेश करते चलने के स्वभाववाले तथा (व्यध्वरम्) = [वि+अध्य] विविध मागाँवाले, अनेक द्वार बनाकर गति करते हुए (क्रिमीन) = सब कृमियों को हम (वचसा जम्भयामसि) = वचा ओषधि के द्वारा नष्ट करते हैं।
भावार्थ
'अन्वान्त्र्य, शीर्षण्य, पाप्टेंय, अवस्कव, व्यध्वर' आदि सब कृमियों को हम बचा ओषधि के द्वारा नष्ट करते हैं।
भाषार्थ
(अन्वान्त्र्यम्) छोटी और बड़ी आन्तों१ के, (शीर्षण्यम्) सिर के, (अथो) और (पार्ष्टेयम्२) छाती अर्थात् फुफुस के, (क्रिमीन्) क्रिमियों को, (अवस्कवम् ) शरीर में अन्तःप्रवेश करके वर्तमान, (व्यध्वरम्) तथा शरीर के विविध मार्गों में वर्तमान (क्रिमीन्) क्रिमियों को (वचसा) वैदिक वचनों के अनुसार (जम्भयामसि) हम [वैद्य] नष्ट करते हैं।
टिप्पणी
[अवस्कवम्= अवाक् गमनस्वभावम्, अन्तः प्रविश्य वर्तमानम् (सायण)। शोर्षण्यम्= सिर में वर्तमान सम्भवतः जूएँ अथवा सिर के भीतर के भाग में अर्थात् मस्तिष्क में वर्तमान।] [१. लम्बी आंतें तथा मोटी (कोलोम)। २. पृष्टि अर्थात् पसलियों सम्बन्धी।]
विषय
रोगकारी जन्तुओं के नाश करने का उपदेश ।
भावार्थ
(अन्वान्त्र्यं) आंतों में उत्पन्न होने वाले, विषूचिका के कीट (शीर्षण्यं) शिरो भाग में उत्पन्न होने वाले दाद, खाज और पीनस रोग के उत्पादक (अथों पार्ष्टेयं) और पृष्ठ देश के मोहरों में या पसलियों में उत्पन्न होने वाले नासूर या राजयक्ष्मा आदि के (क्रिमीन्) रोगकीटों को और इसी प्रकार (अवस्कवं) त्वचा के भीतर घुस जाने वाले दद्रु आदि के कीट (व्यध्वरं) नाना प्रकार से फैलने वाले या विविध प्रकार से शरीर को खाने वाले या विकृत मांस के खाने वाले (क्रिमीन्) रोगकीटों को (वचसा) वाणी की शक्ति से या उपदिष्ट शास्त्र प्रयोग से (जम्भयामसि) विनाश करें।
टिप्पणी
(द्वि०) (पार्ष्णेयं) इति सायणाभिमतः पाठः। (तृ) ‘व्यद्वरं’ इति ह्विटनिकामितः पाठः।
ऋषि | देवता | छन्द | स्वर
कण्व ऋषिः। मही चन्द्रो वा देवता । १ अनुष्टुप् । २, ४ उपरिष्टाद् विराड् बृहती । ३ आर्षी त्रिष्टुप् । पञ्चर्चं सृक्तम्॥
इंग्लिश (4)
Subject
Afflictive Germs and Insects
Meaning
Germs and insects that abide in the intestines, in the hair on head, in and on the ribs those that creep, burrow into the skin and consume the blood and flesh, all these we destroy with vacha.
Translation
With the vaca herb, I destroy the worms that reside in bowels and intestines, in the head, or in the lungs, and the avaskavas and Borers worms that bounce and cause severe pain.
Translation
I, the physician, destroy through the means of knowledge of the Vedic speech those venomous bacteria which live in intestine which infect the head, which infect the ribs, which enter the skin and spread the skin and which spread their affection in various ways.
Translation
Worms that reside within the bowels, and cause cholera that reside in the head, and cause itch, that reside within the ribs, and cause pulmonary consumption, that enter the skin, and cause leprosy, that eat man’s flesh, these we bruise to pieces with a medicine.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
४–अन्वान्त्र्यम्। भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च। उ० ४।१६०। इति अम गतौ, यद्वा, अति बन्धने–ष्ट्रन्, धातोर्वृद्धिश्च। अन्त्यते बध्यते देहोऽनेनेति आन्त्रं देहबन्धको नाडीभेदः। शरीरावयवाच्च। पा० ४।३।५५। इति भवे यत्। अनुक्रमेण आन्त्रेषु भवम्। शीर्षण्यम्। शरीरावयवाच्च पा० ४।३।५५। इति शिरस्–यत्। ये च तद्धिते। पा० ६।१।६१। इति शीर्षन् आदेशः। शिरसि भवम्। पार्ष्टेयम्। क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति पृषु सेके–क्तिच्। इति पृष्टिः–अ० २।७।५। ततो ढञ्। आयनेयीनीयियः०। पा० ७।१।२। इति ढस्य एयादेशः। पृष्टिषु पार्श्वावयवेषु–भवम्। अवस्कवम्। अव+स्कुञ् आप्लावने “कूदना”–पचाद्यच्। अवाग्गमनस्वभावम्। अन्तरन्तः प्रविश्य वर्त्तमानम्। व्यध्वरम्। उपसर्गादध्वनः। पा० ५।४।८५। इति वि+अध्वन्–अच् प्रत्ययः, प्रादिसमासः। रो मत्वर्थीयः। विरुद्धमार्गयुक्तम्। कुपथगामिनम्। स्थेशभासपिसकसो वरच्। पा० ३।२।१७५। इति व्यध ताडने–वरच्। चितः। पा० ६।१।१६३। इति चिति प्रत्यये अन्त उदात्तः। व्याधम्। ताडकम्। पीडकम्। अथवा। ध्वरति=हन्ति–निघ० ३।१७। पुंसि संज्ञायां घः प्रायेण। पा० ३।३।११८। इति घ। वि विरोधे+ अध्वरा, अहिंसा। अहिंसाविरोधिनम्। हिंसावर्धकम्। शरीरमांसभक्षकम्। अयं शब्दः सर्वत्रान्तोदात्तः। अन्यद् व्याख्यातं म० २ ॥
बंगाली (2)
भाषार्थ
(অন্বান্ত্র্যম্) ছোটো এবং বড়ো অন্ত্রের১/ক্ষুদ্রান্ত্রের এবং বৃহদন্ত্রের, (শীর্ষণ্যম্) মস্তষ্কের, (অথো) এবং (পার্ষ্টেয়ং২) ছাতী অর্থাৎ ফুসফুসের, (ক্রিমীন্) কৃমিসমূহকে, (অবস্কবম্) শরীরে অন্তঃপ্রবেশ করে বর্তমান, (ব্যধ্বরম্) এবং শরীরের বিবিধ মার্গে বর্তমান (ক্রিমীন্) কৃমিকে (বচসা) বৈদিক বচন অনুসারে (জম্ভয়ামসি) আমরা [বৈদ্য] নষ্ট করি।
टिप्पणी
[অবস্কবম্= অবাক্ গমনস্বভাবম্, অন্তঃ প্রবিশ্য বর্তমানম্ (সায়ণ)। শীর্ষণ্যম্ = মাথায় বর্তমান সম্ভবতঃ উকুন এবং মাথার ভিতরের ভাগে অর্থাৎ মস্তিষ্কে বর্তমান।] [১. লম্বা অন্ত্র এবং মোটা (কোলোম)। ২. পৃষ্টি অর্থাৎ মাংসপেশী সম্বন্ধীয় ।]
मन्त्र विषय
স্বল্পানপি দোষান্নাশয়েৎ
भाषार्थ
(অন্বান্ত্র্যম্) অন্ত্রের (শীর্ষণ্যম্) মাথার (অথো=অথ–উ) এবং (পার্ষ্টেয়ম্) মাংসপেশীর (ক্রিমীন্) এই সব কৃমিকে, (অবস্কবম্) নীচে-নীচে সর্পণকারী [যেমন দাদ কৃমি] এবং (ব্যধ্বরম্) ছেদনকারী বা পীড়াদায়ক, বা যজ্ঞের বিরোধী (ক্রিমীন্) এই সব কৃমিকে (বচসা) বচন মাত্রই (জম্ভয়ামসি=০–মঃ) আমরা নাশ করি ॥৪॥
भावार्थ
মন্ত্র ১ ও ২ এর সমান ॥৪॥ সায়ণভাষ্যে (পার্ষ্টেয়ম্) এর স্থানে [পার্ষ্ণেয়ম্] আছে ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal