अथर्ववेद - काण्ड 2/ सूक्त 32/ मन्त्र 5
सूक्त - काण्वः
देवता - आदित्यगणः
छन्दः - अनुष्टुप्
सूक्तम् - कृमिनाशक सूक्त
ह॒तासो॑ अस्य वे॒शसो॑ ह॒तासः॒ परि॑वेशसः। अथो॒ ये क्षु॑ल्ल॒का इ॑व॒ सर्वे॒ ते क्रिम॑यो ह॒ताः ॥
स्वर सहित पद पाठह॒तास॑: । अ॒स्य॒ । वे॒शस॑: । ह॒तास॑: । परि॑ऽवेशस: । अथो॒ इति॑ । ये । क्षु॒ल्ल॒का:ऽइ॑व । सर्वे॑ । ते । क्रिम॑य: । ह॒ता: ॥३२.५॥
स्वर रहित मन्त्र
हतासो अस्य वेशसो हतासः परिवेशसः। अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥
स्वर रहित पद पाठहतास: । अस्य । वेशस: । हतास: । परिऽवेशस: । अथो इति । ये । क्षुल्लका:ऽइव । सर्वे । ते । क्रिमय: । हता: ॥३२.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 32; मन्त्र » 5
भाषार्थ -
(अस्य) इस क्रिमि-राजा के (वेशस:) गृह में प्रविष्ट, (परिवेशसः) तथा चारों ओर के घरों में प्रविष्ट [परिचर-भृत्यादि] (हताः) मर गए हैं, या मार दिये गए हैं (अथो) तथा (ये क्षुल्लका इव) क्षुद्रसदृश हैं (ते सर्व क्रिमयः हताः) वे सब क्रिमि मर गये है, या मार दिये हैं ।
टिप्पणी -
[क्षुल्लकाः= क्षुत् (क्षुधा)+ ला (आदाने, अदादिः), जोकि क्षुधा के कारण समीप लाए गये हैं, नौकरी के लिये लाए गये हैं।]