अथर्ववेद - काण्ड 2/ सूक्त 8/ मन्त्र 3
सूक्त - भृग्वङ्गिराः
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - क्षेत्रियरोगनाशन
ब॒भ्रोरर्जु॑नकाण्डस्य॒ यव॑स्य ते पला॒ल्या तिल॑स्य तिलपि॒ञ्ज्या। वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥
स्वर सहित पद पाठब॒भ्रो: । अर्जु॑नऽकाण्डस्य । यव॑स्य । ते॒ । प॒ला॒ल्या । तिल॑स्य । ति॒ल॒ऽपि॒ञ्ज्या । वी॒रुत् । क्षे॒त्रि॒य॒ऽनाश॑नी । अप॑ । क्षे॒त्रि॒यम् । उ॒च्छ॒तु॒ ॥८.३॥
स्वर रहित मन्त्र
बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या। वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥
स्वर रहित पद पाठबभ्रो: । अर्जुनऽकाण्डस्य । यवस्य । ते । पलाल्या । तिलस्य । तिलऽपिञ्ज्या । वीरुत् । क्षेत्रियऽनाशनी । अप । क्षेत्रियम् । उच्छतु ॥८.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 8; मन्त्र » 3
भाषार्थ -
(बभ्रो:) भरण-पोषण करनेवाले (अर्जुनकाण्डस्य) अर्जुनवृक्ष की, तथा (यवस्य) जौं की (पलाल्या) पराल द्वारा, तथा (तिलस्य तिलपिञ्जया) तिल की तिलपीठी द्वारा निर्मित (वीरुत्) विरोहणशील लता, (क्षेत्रियनाशनी) जोकि शारीरिक रोग का विनाश करनेवाली है, वह (ते) हे रुग्ण ! तेरे (क्षेत्रियम्) शारीरिक रोग का (उच्छतु) विवासन करे, अपनयन करे, निवारण करे।
टिप्पणी -
[बभ्रोः= भृञ् धारणपोषणयोः (जुहोत्यादिः)। पलाल्या= अर्जुन वृक्ष के काण्ड से उत्पन्न पत्तों की पराल द्वारा। पिञ्जया=तिलों की हिंसा अर्थात् हनन द्वारा प्राप्त पीढ़ी द्वारा (चुरादिः)।]