अथर्ववेद - काण्ड 2/ सूक्त 8/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - क्षेत्रियरोगनाशन
उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के। वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम् ॥
स्वर सहित पद पाठउत् । अ॒गा॒ता॒म् । भग॑वती॒ इति॒ भग॑ऽवती । वि॒ऽचृतौ॑ । नाम॑ । तार॑के॒ इति॑ ।वि । क्षे॒त्रि॒यस्य॑ । मु॒ञ्च॒ता॒म् । अ॒ध॒मम् । पाश॑म् । उ॒त्ऽत॒मम् ॥८.१॥
स्वर रहित मन्त्र
उदगातां भगवती विचृतौ नाम तारके। वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥
स्वर रहित पद पाठउत् । अगाताम् । भगवती इति भगऽवती । विऽचृतौ । नाम । तारके इति ।वि । क्षेत्रियस्य । मुञ्चताम् । अधमम् । पाशम् । उत्ऽतमम् ॥८.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 8; मन्त्र » 1
भाषार्थ -
(भगवती१) यशस्वी, (विचृतौ) बन्ध को काटनेवाले, (नाम) प्रसिद्ध (तारके) दो तारा (उदगाताम्) उदित हुए हैं, वे (क्षेत्रियस्य) शरीर-क्षेत्र के (अधमम्) अधोभाग के, ( उत्तमम् ) तथा ऊर्ध्वभाग के (पाशम्) फन्दे को (वि मुञ्चताम्) विमुक्त करें।
टिप्पणी -
[क्षेत्र= शरीर । यथा "इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते" (गीता १३।१)। "क्षेत्रियच् परक्षेत्रे चिकित्स्यः " (अष्टा० ५।२।९२) का वर्णन प्रतीत नहीं होता। ये दो तारा हैं मूला-नक्षत्र में, अर्थात् वृश्चिक राशि के पुच्छ के अन्त में। सम्भवतः इन दो तारों का उदयकाल विशिष्ट शारीरिक रोग के उन्मूलन के लिए उपयोगी हो। इसलिये इन दो ताराओं को भगवती कहा है, ये रोगोन्मूलन के यशवाले हैं। रोग और रोगोपचार का सम्बन्धकाल के साथ भी होता है।] [१. भग=यश। यथा– "ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा।"]