Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 101/ मन्त्र 1
अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम्। अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥
स्वर सहित पद पाठअ॒ग्निम् । दू॒तम् । वृणी॒म॒हे॒ । होता॑रम् । वि॒श्वऽवे॑दसम् ॥ अ॒स्य । य॒ज्ञस्य॑ । सु॒क्रतु॑म् ॥१०१.१॥
स्वर रहित मन्त्र
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम्। अस्य यज्ञस्य सुक्रतुम् ॥
स्वर रहित पद पाठअग्निम् । दूतम् । वृणीमहे । होतारम् । विश्वऽवेदसम् ॥ अस्य । यज्ञस्य । सुक्रतुम् ॥१०१.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 101; मन्त्र » 1
भाषार्थ -
(दूतम्) कामादि दुर्वासनाओं को भस्म कर देनेवाले, (होतारम्) दाता, (विश्ववेदसम्) विश्ववेत्ता, और (अस्य) इस (यज्ञस्य) संसारयज्ञ या उपासना-यज्ञ के (सुक्रतुम्) श्रेष्ठ विधाता, (अग्निम्) सर्वाग्रणी परमेश्वर का (वृणीमहे) हम वरण करते हैं।
टिप्पणी -
[दूतम्=दूङ् परितापे।]