Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 102/ मन्त्र 3
वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑णः॒ समि॑धीमहि। अग्ने॒ दीद्य॑तं बृ॒हत् ॥
स्वर सहित पद पाठवृष॑णम् । त्वा॒ । व॒यम् । वृ॒ष॒न् । वृष॑ण: । सम् । इ॒धी॒म॒हि ॥ अग्ने॑ । दीद्य॑तम् । बृ॒हत् ॥१०२.३॥
स्वर रहित मन्त्र
वृषणं त्वा वयं वृषन्वृषणः समिधीमहि। अग्ने दीद्यतं बृहत् ॥
स्वर रहित पद पाठवृषणम् । त्वा । वयम् । वृषन् । वृषण: । सम् । इधीमहि ॥ अग्ने । दीद्यतम् । बृहत् ॥१०२.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 102; मन्त्र » 3
भाषार्थ -
(अग्ने) हे जगन्नेता! (वृषन्) हे आनन्दरसवर्षी! (वृषणः वयम्) भक्तिरसों की वर्षा करनेवाले हम उपासक—(वृषणम्) आनन्दरसवर्षी, (दीद्यतम्) देदीप्यमान, (बृहत्) तथा सर्वतो महान् (त्वा) आपको (समिधीमहि) हृदयों में सम्यक् प्रदीप्त करते हैं।