Loading...
अथर्ववेद > काण्ड 20 > सूक्त 102

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 102/ मन्त्र 3
    सूक्त - विश्वामित्रः देवता - अग्निः छन्दः - गायत्री सूक्तम् - सूक्त-१०२

    वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑णः॒ समि॑धीमहि। अग्ने॒ दीद्य॑तं बृ॒हत् ॥

    स्वर सहित पद पाठ

    वृष॑णम् । त्वा॒ । व॒यम् । वृ॒ष॒न् । वृष॑ण: । सम् । इ॒धी॒म॒हि ॥ अग्ने॑ । दीद्य॑तम् । बृ॒हत् ॥१०२.३॥


    स्वर रहित मन्त्र

    वृषणं त्वा वयं वृषन्वृषणः समिधीमहि। अग्ने दीद्यतं बृहत् ॥

    स्वर रहित पद पाठ

    वृषणम् । त्वा । वयम् । वृषन् । वृषण: । सम् । इधीमहि ॥ अग्ने । दीद्यतम् । बृहत् ॥१०२.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 102; मन्त्र » 3

    भाषार्थ -
    (अग्ने) हे जगन्नेता! (वृषन्) हे आनन्दरसवर्षी! (वृषणः वयम्) भक्तिरसों की वर्षा करनेवाले हम उपासक—(वृषणम्) आनन्दरसवर्षी, (दीद्यतम्) देदीप्यमान, (बृहत्) तथा सर्वतो महान् (त्वा) आपको (समिधीमहि) हृदयों में सम्यक् प्रदीप्त करते हैं।

    इस भाष्य को एडिट करें
    Top