Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 108/ मन्त्र 1
त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे। आ वी॒रं पृ॑तना॒षह॑म् ॥
स्वर सहित पद पाठत्वम् । न॒: । इ॒न्द्र॒ । आ । भ॒र॒ । ओज॑: । नृ॒म्णम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वि॒ऽच॒र्ष॒णे॒ ॥ आ । वी॒रम् । पृ॒त॒ना॒ऽसह॑म् ॥१०८.१॥
स्वर रहित मन्त्र
त्वं न इन्द्रा भरँ ओजो नृम्णं शतक्रतो विचर्षणे। आ वीरं पृतनाषहम् ॥
स्वर रहित पद पाठत्वम् । न: । इन्द्र । आ । भर । ओज: । नृम्णम् । शतक्रतो इति शतऽक्रतो । विऽचर्षणे ॥ आ । वीरम् । पृतनाऽसहम् ॥१०८.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 108; मन्त्र » 1
भाषार्थ -
(शतक्रतो) हे सैकड़ों कर्मों वाले महाप्रज्ञ! (विचर्षणे) हे विश्वद्रष्टा, (इन्द्र) परमेश्वर! (त्वम्) आप (नः) हमें (ओजः) ओज अर्थात् तेज, (नृम्णम्) बल और धन (आ भर) दीजिये; (वीरम्) और वीर-सन्तान (आ) दीजिए, जो कि (पृतनाषहम्) काम-क्रोध आदि की सेनाओं को परास्त कर सके।